梵語語法

本页使用了标题或全文手工转换
维基百科,自由的百科全书
(重定向自梵語文法

梵語文法的主要特征是複雜的動詞系統,豐富的名詞詞尾變化,和廣泛使用了合成名詞。梵語文法由梵語文法家在兩千年多來研習和編撰著。

動詞[编辑]

梵語动词有两种语态:为他(parasmaipada,parasmai = para“对面的、别的”的与格,pada=“句”)和为己(ātmanepada,ātmane = ātman“自己”的与格)。另外还有被动态,是由为己态加-ya-后缀构成的。

有三种时态现在时不定时完成时,现在时有直陈式命令式祈愿式三种语式吠陀经梵文中还有虚拟式,但在后期的文献中已被淘汰。

未来时是从动词词根的第二等加-sya或iya构成的,变位跟第一类动词的现在时一样。

现在时[编辑]

动词可以根据现在时態变位分成十大类别。

第一类動詞變位[编辑]

詞根:भू bhū “是”,現在時詞根:भव bhava

直陈式
为他 为己
单数 双数 复数 单数 双数 复数
现在时 第一人称 भवामि
bhavāmi
भवावः
bhavāvaḥ
भवामः
bhavāmaḥ
भवे
bhave
भवावहे
bhavāvahe
भवामहे
bhavāmahe
第二人称 भवसि
bhavasi
भवथः
bhavathaḥ
भवथ
bhavatha
भवसे
bhavase
भवेथे
bhavethe
भवध्वे
bhavadhve
第三人称 भवति
bhavati
भवतः
bhavataḥ
भवन्ति
bhavanti
भवते
bhavate
भवेते
bhavete
भवन्ते
bhavante
非完成过去时 第一人称 अभवम्
abhavam
अभवाव
abhavāva
अभवाम
abhavāma
अभवे
abhave
अभवावहि
abhavāvahi
अभवामहि
abhavāmahi
第二人称 अभवः
abhavaḥ
अभवतम्
abhavatam
अभवत
abhavata
अभवथाः
abhavathāḥ
अभवेथाम्
abhavethām
अभवध्वम्
abhavadhvam
第三人称 अभवत्
abhavat
अभवताम्
abhavatām
अभवन्
abhavan
अभवत
abhavata
अभवेताम्
abhavetām
अभवन्त
abhavanta


命令式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 भवानि
bhavāni
भवाव
bhavāva
भवाम
bhavāma
भवै
bhavai
भवावहै
bhavāvahai
भवामहै
bhavāmahai
第二人称 भव
bhava
भवतम्
bhavatam
भवत
bhavata
भवस्व
bhavasva
भवेथाम्
bhavethām
भवध्वम्
bhavadhvam
第三人称 भवतु
bhavatu
भवताम्
bhavatām
भवन्तु
bhavantu
भवताम्
bhavatām
भवेताम्
bhavetām
भवन्ताम्
bhavantām


祈愿式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 भवेयम्
bhaveyam
भवेव
bhaveva
भवेम
bhavema
भवेय
bhaveya
भवेवहि
bhavevahi
भवेमहि
bhavemahi
第二人称 भवेः
bhaveḥ
भवेतम्
bhavetam
भवेत
bhaveta
भवेथाः
bhavethāḥ
भवेयाथाम्
bhaveyāthām
भवेध्वम्
bhavedhvam
第三人称 भवेत्
bhavet
भवेताम्
bhavetām
भवेयुः
bhaveyuḥ
भवेत
bhaveta
भवेयाताम्
bhaveyātām
भवेरन्
bhaveran

第二类:辅音尾动词[编辑]

以下是dvi“讨厌”的变位:

直陈式
为他 为己
单数 双数 复数 单数 双数 复数
现在时 第一人称 dvémi dvivás dvimás dvié dviváhe dvimáhe
第二人称 dvéki dviṣṭhás dviṣṭ dviké dviā́the dviḍḍhvé
第三人称 dvéṣṭi dviṣṭás dviánti dviṣṭé dviā́te dviáte
非完成过去时 第一人称 ádveam ádviva ádvima ádvii ádvivahi ádvimahi
第二人称 ádve ádviṣṭam ádvisa ádviṣṭhās ádviāthām ádviḍḍhvam
第三人称 ádve ádviṣṭām ádvian ádviṣṭa ádviātām ádviata
祈愿式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 dviṣyā́m dviyā́va dviyā́ma dviīyá dviīvahi dviīmahi
第二人称 dviyā́s dviyā́tam dviyā́ta dviīthās dviīyāthām dviīdhvam
第三人称 dviyā́t dviyā́tām dviyur dviīta dviīyātām dviīran
命令式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 dvéṣāṇi dvéāva dvéāma dvéāi dvéāvahāi dvéāmahāi
第二人称 dviḍḍ dviṣṭám dviṣṭá dvik dviāthām dviḍḍhvám
第三人称 dvéṣṭu dviṣṭā́m dviántu dviṣṭā́m dviā́tām dviátām

不定时[编辑]

动词可以根据不定时的构造可分成七类。

完成时[编辑]

-drś 例;「看見」

为他 为己
单数 双数 复数 单数 双数 复数
第一人称 dadarśa dadarśiva dadarśima dadrśe dadrśivahe dadrśimahe
第二人称 dadarśitha dadrśathur dadrśa dadrśie dadrśāthe dadrśidhve
第三人称 dadarśa dadrśatur dadrśur dadrśe dadrśāte dadrśire

名词[编辑]

单数 双数 复数
主格 -स् -s
(-म् -m)
-औ -au
(-ई -ī)
-अस् -as
(-इ -i)
宾格 -अम् -am
(-म् -m)
-औ -au
(-ई -ī)
-अस् -as
(-इ -i)
工具格 -आ -ā -भ्याम् -bhyām -भिस् -bhis
与格 -ए -e -भ्याम् -bhyām -भ्यस् -bhyas
离格 -अस् -as -भ्याम् -bhyām -भ्यस् -bhyas
属格 -अस् -as -ओस् -os -आम् -ām
方位格 -इ -i -ओस् -os -सु -su
呼格 -स् -s
(- -)
-औ -au
(-ई -ī)
-अस् -as
(-इ -i)

-a尾名词[编辑]

-a尾名词是最大的名词类别,短-a尾的名词是阳性或中性,而长-ā尾的名词都是阴性。 名词。

阳性(nara- 男人) 中性(phala- 水果) 阴性(senā- 軍隊)
单数 双数 复数 单数 双数 复数 单数 双数 复数
主格 नरः
naraḥ
नरौ
narau
नराः
narāḥ
फलम्
phalam
फले
phale
फलानि
phalāni
सेना
senā
सेने
sene
सेनाः
senāḥ
宾格 नरम्
naram
नरौ
narau
नरान्
narān
फलम्
phalam
फले
phale
फलानि
phalāni
सेनाम्
senām
सेने
sene
सेनाः
senāḥ
工具格 नरेण*
nareṇa*
नराभ्याम्
narābhyām
नरैः
naraiḥ
फलेन
phalena
फलाभ्याम्
phalābhyām
फलैः
phalaiḥ
सेनया
senayā
सेनाभ्याम्
senābhyām
सेनाभिः
senābhiḥ
与格 नराय
narāya
नराभ्याम्
narābhyām
नरेभ्यः
narebhyaḥ
फलाय
phalāya
फलाभ्याम्
phalābhyām
फलेभ्यः
phalebhyaḥ
सेनायै
senāyai
सेनाभ्याम्
senābhyām
सेनाभ्यः
senābhyaḥ
离格 नरात्
narāt
नराभ्याम्
narābhyām
नरेभ्यः
narebhyaḥ
फलात्
phalāt
फलाभ्याम्
phalābhyām
फलेभ्यः
phalebhyaḥ
सेनायाः
senāyāḥ
सेनाभ्याम्
senābhyām
सेनाभ्यः
senābhyaḥ
属格 नरस्य
narasya
नरयोः
narayoḥ
नराणाम्*
narāṇām*
फलस्य
phalasya
फलयोः
phalayoḥ
फलानाम्
phalānām
सेनायाः
senāyāḥ
सेनयोः
senayoḥ
सेनानाम्
senānām
方位格 नरे
nare
नरयोः
narayoḥ
नरेषु
nareṣu
फले
phale
फलयोः
phalayoḥ
फलेषु
phaleṣu
सेनायाम्
senāyām
सेनयोः
senayoḥ
सेनासु
senāsu
呼格 नर
nara
नरौ
narau
नराः
narāḥ
फल
phala
फले
phale
फलानि
phalāni
सेने
sene
सेने
sene
सेनाः
senāḥ

注*:由于Sandhi的緣故,當名詞詞根內有r或時,名詞變格里的 न n 變為 ण

-i和-u尾名词[编辑]

i-尾
阳性和阴性(gáti- 步法) 中性(vā́ri- 水)
单数 双数 复数 单数 双数 复数
主格 gátis gátī gátayas vā́ri vā́riī vā́rīi
宾格 gátim gátī gátīs vā́ri vā́riī vā́rīi
工具格 gátyā gátibhyām gátibhis vā́riā vā́ribhyām vā́ribhis
与格 gátaye, gátyāi gátibhyām gátibhyas vā́rie vā́ribhyām vā́ribhyas
离格 gátes, gátyās gátibhyām gátibhyas vā́rias vā́ribhyām vā́ribhyas
属格 gátes, gátyās gátyos gátīnām vā́rias vā́rios vā́riām
方位格 gátāu, gátyām gátyos gátiu vā́rii vā́rios vā́riu
呼格 gáte gátī gátayas vā́ri, vā́re vā́riī vā́rīi
u-尾
阳性和阴性(śátru- 敌人) 中性(mádhu- 蜂蜜)
单数 双数 复数 单数 双数 复数
主格 śátrus śátrū śátravas mádhu mádhunī mádhūni
宾格 śátrum śátrū śátrūn mádhu mádhunī mádhūni
工具格 śátruā śátrubhyām śátrubhis mádhunā mádhubhyām mádhubhis
与格 śátrave śátrubhyām śátrubhyas mádhune mádhubhyām mádhubhyas
离格 śátros śátrubhyām śátrubhyas mádhunas mádhubhyām mádhubhyas
属格 śátros śátrvos śátrūām mádhunas mádhunos mádhūnām
方位格 śátrāu śátrvos śátruu mádhuni mádhunos mádhuṣu
呼格 śátro śátrū śátravas mádhu mádhunī mádhūni

參考文獻[编辑]

Sanskrit grammars

  • W. D. Whitney, Sanskrit Grammar: Including both the Classical Language and the Older Dialects
  • W. D. Whitney, The Roots, Verb-Forms and Primary Derivatives of the Sanskrit Language: (A Supplement to His Sanskrit Grammar)
  • Wackernagel, Debrunner, Altindische Grammatik, Göttingen.
  • B. Delbrück, Altindische Tempuslehre (1876) [3]

Topics in Sanskrit morphology and syntax

參見[编辑]

外部連結[编辑]

Template:Sanskrit language topics