梵語動詞

维基百科,自由的百科全书

梵語動詞,會根據不同的时态人称語態而改变动词词尾和詞首的形式,即動詞變位。梵語的人稱與一般語言一樣,共有三個人稱。梵語的數除了單數和復數外,較其他印歐語系的語言多了「雙數」。梵语動詞變位共分為十類。

梵語時態系統[编辑]

梵語的時態很複雜,很難套用其他語言的時態和語式,所以只能稱為時態系統。梵語的動詞分為四個不同的時態,各個時態又細分為不同的語式。

  • 現在時
    • 直陳式
    • 未完成式
    • 命令式
    • 祈愿式
  • 完成時
  • 不定時
  • 將來時
    • 將來式
    • 條件式

梵語語態[编辑]

梵語的語態分為三類,即為他態為己態被動態

  • 為他態被動態

即一般語言中的主動態被動態

  • 為己態

即動作的對象是自己。這種動賓關係在其他語言中也存在,但是大多數語言已經不使用「語態」來表示這種關係了,而梵語中保留了利用動詞的屈折變化(inflection)的方式來表達。具體講來,漢語中的「我是我自己」,英語中的「I am myself」即相當于梵語的為我態

梵語動詞變位[编辑]

第一類[编辑]

詞根:भू bhū “是”,現在時詞根:भव bhava

現在時直陈式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 भवामि
bhavāmi
भवावः
bhavāvaḥ
भवामः
bhavāmaḥ
भवे
bhave
भवावहे
bhavāvahe
भवामहे
bhavāmahe
第二人称 भवसि
bhavasi
भवथः
bhavathaḥ
भवथ
bhavatha
भवसे
bhavase
भवेथे
bhavethe
भवध्वे
bhavadhve
第三人称 भवति
bhavati
भवतः
bhavataḥ
भवन्ति
bhavanti
भवते
bhavate
भवेते
bhavete
भवन्ते
bhavante
現在時未完成式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 अभवम्
abhavam
अभवाव
abhavāva
अभवाम
abhavāma
अभवे
abhave
अभवावहि
abhavāvahi
अभवामहि
abhavāmahi
第二人称 अभवः
abhavaḥ
अभवतम्
abhavatam
अभवत
abhavata
अभवथाः
abhavathāḥ
अभवेथाम्
abhavethām
अभवध्वम्
abhavadhvam
第三人称 अभवत्
abhavat
अभवताम्
abhavatām
अभवन्
abhavan
अभवत
abhavata
अभवेताम्
abhavetām
अभवन्त
abhavanta
現在時命令式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 भवानि
bhavāni
भवाव
bhavāva
भवाम
bhavāma
भवै
bhavai
भवावहै
bhavāvahai
भवामहै
bhavāmahai
第二人称 भव
bhava
भवतम्
bhavatam
भवत
bhavata
भवस्व
bhavasva
भवेथाम्
bhavethām
भवध्वम्
bhavadhvam
第三人称 भवतु
bhavatu
भवताम्
bhavatām
भवन्तु
bhavantu
भवताम्
bhavatām
भवेताम्
bhavetām
भवन्ताम्
bhavantām
現在時祈愿式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 भवेयम्
bhaveyam
भवेव
bhaveva
भवेम
bhavema
भवेय
bhaveya
भवेवहि
bhavevahi
भवेमहि
bhavemahi
第二人称 भवेः
bhaveḥ
भवेतम्
bhavetam
भवेत
bhaveta
भवेथाः
bhavethāḥ
भवेयाथाम्
bhaveyāthām
भवेध्वम्
bhavedhvam
第三人称 भवेत्
bhavet
भवेताम्
bhavetām
भवेयुः
bhaveyuḥ
भवेत
bhaveta
भवेयाताम्
bhaveyātām
भवेरन्
bhaveran

第二類[编辑]

詞根:अद् ad “吃”,現在時詞根:अत् at

現在時直陈式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 अद्मि
admi
अद्वः
advaḥ
अद्मः
admaḥ
अदे
ade
अद्वहे
advahe
अद्महे
admahe
第二人称 अत्सि
atsi
अत्थः
atthaḥ
अत्थ
attha
अत्से
atse
अदाथे
adāthe
अद्ध्वे
addhve
第三人称 अत्ति
atti
अत्तः
attaḥ
अदन्ति
adanti
अत्ते
atte
अदाते
adāte
अदते
adate

第三類[编辑]

詞根:हु hu “提供”,現在時詞根:जुहो, जुहु juho, juhu

現在時直陈式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 जुहोमि
juhomi
जुहुवः
juhuvaḥ
जुहुमः
juhumaḥ
जुह्वे
juhve
जुहुवहे
juhuvahe
जुहुमहे
juhumahe
第二人称 जुहोसि
juhosi
जुहुथः
juhuthaḥ
जुहुथ
juhutha
जुहुषे
juhuṣe
जुह्वाथे
juhvāthe
जुहुथ्वे
juhudhve
第三人称 जुहोति
juhoti
जुहुतः
juhutaḥ
जुह्वति
juhvati
जुहुते
juhute
जुह्वाते
juhvāte
जुह्वते
juhvate

參見[编辑]

參考文獻[编辑]

外部連結[编辑]